Backup Sanskrit Meaning
अनुमोदनम्, उपगानम्
Definition
कार्यादीनां कृते दत्ता स्वीकृतिः।
कस्मिंश्चिद् विषये प्रसादप्रकटीकरणस्य क्रिया भावो वा।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः।
सह गमनस्य क्रिया।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
किमपि वाद्यं वादयित्वा अथवा कदाचित् गीत्वा गायकस्य सहाय्यस्य क
Example
अस्य प्रस्तावार्थे अनुमोदनं कुर्मः।
अस्मिन् विषये तेन कृता मम प्रशंसा अयथार्था।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
पक्षपातात् परे गत्वा विश्वकल्याणहेतुना कार्यं करणीयम्।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।
वेणुवादकेन पंडितचौरसियामहोदयेन सह उपगानाय पटहं वादयित
Respond in SanskritHot in SanskritPull Through in SanskritKnow in SanskritSedition in SanskritAddable in SanskritLake in SanskritStupid in SanskritInsult in SanskritPredestinarian in SanskritPrisoner in SanskritCoalesce in SanskritBody in SanskritGenus Lotus in SanskritAuberge in SanskritSentiency in SanskritPair Of Pincers in SanskritPrinciple in SanskritBeauty in SanskritArcheologist in Sanskrit