Backward Sanskrit Meaning
पश्चात्, पृष्ठतः, प्रतिपथम्, प्रत्यक्, प्रागपम्
Definition
स्वल्पे अन्तरे।
प्रयोजनेन वा उद्देश्येन सह।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
कस्यापि पृष्ठतः गच्छति।
निर्धारित-समयोपरान्तम्।
निकृष्टायां स्थित्याम् ।
सामाजिके स्तरे यः अन्येभ्यः पृष्टतः अस्ति ।
Example
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
सः मम अनुपदम् आगच्छति।
धावने पृष्ठस्थाः बालकाः क्रोधविषयभूताः।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
वयं विकासमनुलक्ष्य अमेरिकादेशापेक्षया नीचैः स्मः ।
पश्चवर्तिनां विकासेन विना समाजस्य
Mad Apple in SanskritSting in SanskritBoob in SanskritEqualitarianism in SanskritUntoward in SanskritSin in SanskritInstantly in SanskritGracefully in SanskritPhagun in SanskritPunk in SanskritWorship in SanskritResolve in SanskritBurgeon Forth in SanskritCataclysm in SanskritHolograph in SanskritSodding in SanskritKill in SanskritAttachment in SanskritPeople in SanskritSilver in Sanskrit