Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bad Sanskrit Meaning

अधमाधम, निकृष्टतम

Definition

यः प्रवीणः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः भाग्यशाली नास्ति।
यः चञ्चलः नास्ति।
यद् अतीव तुच्छः अस्ति।
यः दुःखं ददाति।
यः शुभः नास्ति।
यः स्वस्य उग्रतया कठोरतया अनौचित्येन वा सह्यं नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
दोषेण युक्तः।
विना फलम्।
यद् आकर्षकं नास्ति।

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
सः एकः भाग्यहीनः व्यक्तिः।
सः प्रकृत्या गम्भीरः अस्ति।
अन्यान् पीडनम् इति अतीव निकृष्टतमं कार्यम्।
पित्रोः सेवा न करिष्यसि एषा दुःखदा व