Bag Sanskrit Meaning
आपीनम्, उधस्, ऊधसम्, ओधः, दुष्टा, प्रसेवकः, वाणः, वामः, स्यूतिः
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
वस्त्रस्य अथवा अन्यस्य कोशः यस्मिन् वस्तूनि स्थाप्यन्ते।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
मृतस्त्रियः आत्मनः सा अवस्था
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
अवदीर्णात् प्रसेवकात् वस्तूनि अपतन्।
सङ्कटे मतिः बद्धसदृशा जायते।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
विज्ञानयुगेऽपि नैके जनाः मायिनीं विश्वसन्ति।
दुष्टा इव आचरणं सुलभं किन्तु साध्वी इव
Decease in SanskritAccepted in SanskritBrilliant in SanskritBody in SanskritWafture in SanskritOxcart in SanskritGo Up in SanskritSnap in SanskritPretender in SanskritCrazy in SanskritPseudo in SanskritMusculus in SanskritWoman Of The Street in SanskritQuadruped in SanskritVariola in SanskritDuo in SanskritMisdeed in SanskritDrape in SanskritYoung Buck in SanskritCongest in Sanskrit