Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bagnio Sanskrit Meaning

रतिगृहम्, रतिभवनम्, वेशवासः, वेश्यागृहम्, वेश्याजनाश्रयः

Definition

कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
सूत्रकारस्य साधनविशेषः, वस्त्रं वायते अनेन इति।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
यस्मात् स्थलात् शासनद्वारा प्रचलितस्य वाहनानां आवागमनस्य आरम्भः अन्तः च भवति।
रेखादिभिः सीमितं स्थानम्।
गृहविशेषः- मूल्यवान् वस्तूनाम् आगारः।

Example

स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
वायदण्डेन पटम् वायते।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
परिवहनस्थले नैकाः यात्रिगणाः सन्ति।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
कोषागारे हस्तलिखितानि अपि सन्ति
कृषकः कोष्ठे धान्यानि सञ्च