Bail Sanskrit Meaning
प्रतिभूतिः
Definition
कस्यापि कार्यस्य अथवा कस्यापि व्यक्तेः कृते अनुयोगाधीनेन एतद्विषये अहं प्रतिवाक्यं दातुम् अर्हः इति स्वीकृत्य प्रातिभाव्यत्वेन प्रदत्तम् लिखितम् अथवा शाब्दम् आश्वासनम्।
यः प्रमाणं ददाति
Example
दण्डाधिकारिणा प्रत्याभूतेः राशिः एकसहस्ररूप्यकाणि इति निर्धारितः।
प्रमाणदस्य अभावात् सः न निष्कासितः
एते जनाः प्रतिभूतेः प्रदानान्तरम् एव मां निर्मोक्ष्यन्ति।
Rat in SanskritMale Horse in SanskritCall For in SanskritHuntsman in SanskritAuthoritatively in SanskritRottenness in SanskritLaugh in SanskritMan Of Science in SanskritJenny Ass in SanskritHave-not in SanskritWhacking in SanskritForth in SanskritWild in SanskritPhoebe in SanskritDevelop in SanskritLooking in SanskritSign in SanskritSteadfast in SanskritLarge in SanskritIchor in Sanskrit