Bail Bond Sanskrit Meaning
प्रतिभूतिः
Definition
कस्यापि कार्यस्य अथवा कस्यापि व्यक्तेः कृते अनुयोगाधीनेन एतद्विषये अहं प्रतिवाक्यं दातुम् अर्हः इति स्वीकृत्य प्रातिभाव्यत्वेन प्रदत्तम् लिखितम् अथवा शाब्दम् आश्वासनम्।
Example
दण्डाधिकारिणा प्रत्याभूतेः राशिः एकसहस्ररूप्यकाणि इति निर्धारितः।
एते जनाः प्रतिभूतेः प्रदानान्तरम् एव मां निर्मोक्ष्यन्ति।
Misdeed in SanskritLight in SanskritBoycott in SanskritWeapon System in SanskritHouse in SanskritPascal Celery in SanskritTube Well in SanskritSpirit in SanskritCatjang Pea in SanskritScope in SanskritConsumption in SanskritNeaten in SanskritSingultus in SanskritComplaisant in SanskritResistance in SanskritCornucopia in SanskritTwain in SanskritEat in SanskritInnocence in SanskritFrame in Sanskrit