Bailiwick Sanskrit Meaning
विषयः, स्कन्धः
Definition
यस्मिन् जीवः अस्ति।
यस्य विवेचनं क्रियते।
इन्द्रियग्राह्यः।
केषुचित् लेखेषु ग्रन्थादौ वा निरूपिताः विचाराः अथवा यस्य निरूपणं करणीयम् अस्ति।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
यः प्राणीति।
पठनसौलभ्यार्थे निर्धारिता एकम् उद्दिश्यम् अनुसन्दधाना ज्ञानस्य शाखा।
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
नेत्रस्य विषयः रुपम् कर्णस्य विषयः शब्दम् अस्ति।
प्रेमचन्दमहोदयस्य कथानां विषयः ग्राम्य-स्थितिः आसीत्।
जीवितस्य विषये स्मृतिलेखनं साहसम् एव।
True Cat in SanskritWords in SanskritPossibility in SanskritEventide in SanskritStairway in SanskritSnap in SanskritPlace in SanskritDeadlock in SanskritRupee in SanskritProscription in SanskritIdyllic in SanskritPoverty in SanskritSun in SanskritRepudiate in SanskritComing in SanskritSodden in SanskritCongest in SanskritCrow in SanskritComprehend in SanskritQuarrel in Sanskrit