Bailment Sanskrit Meaning
उपनिधिः, न्यासः
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
संचितं धनम्।
कस्यचित् समीपे स्थापितम् अन्यस्य वस्तु।
अस्पृष्टम्।
स्ववस्तुनः अन्यस्य समीपे विशिष्टकालपर्यन्तं स्थापनस्य क्रिया।
आदरस्य सम्मानस्य वा अभावः।
Example
तस्य संचितधनं नष्टम्।
भवतः न्यासः मम समीपे सुरक्षितः अस्ति।
तत्त्वज्ञानेन अपरामृष्टं तस्य जीवनम्।
अहं न्यासं न इच्छामि।
अनादरे जाते अपि अहं अत्र निवसामि।
Drouth in SanskritPure in SanskritMiss in SanskritFault in SanskritImpatience in SanskritAuspicious in SanskritHabituate in SanskritProjected in SanskritLeery in SanskritSmoking in SanskritDestiny in SanskritAssassination in SanskritRage in SanskritOutlander in SanskritPerform in SanskritLook in SanskritWagtail in SanskritRadiocarpal Joint in SanskritSpinal Column in SanskritUnused in Sanskrit