Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Baisakh Sanskrit Meaning

माधवः, राधः, वैशाखः

Definition

सः मासः यः चैत्राद् अनन्तरं ज्येष्ठाद् पूर्वम् अस्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः वि क्रयः च कर्तुं शक्यते।
पक्वव्रणादिसम्भवघनीभूतशुक

Example

वैशाखस्य मासे वैशाखी इति आनन्दोत्सवः अस्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
सूरदासः कृष्णस्य परमो भक्तः।
तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
तस्य व्रणात् पूयम् आगच्छति।
माधवः मल्हारबिलावलनटनारायणानां योगेन भवति।
माधवस्य प्रत्येकसमिन् चरणे