Balance Sanskrit Meaning
अवशिष्टम्, अवशेषः, उच्छिष्टम्, तुला, तुलाभृत्।, तुलायन्त्रम्, तुलाराशिः, तौली, धटः, परिशिष्टम्, मापनः, मापनदण्डः, युक्, यूकः, शिष्टम्, शेषः, सन्तुलनम्
Definition
मेषादिद्वादशराश्यान्तर्गतः सप्तमः राशिः स च चित्रीशेषपादद्वयस्वातीसमुदाययुक्तविशाखाप्रथमपादत्रयेण भवति।
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
कापि
Example
तुलायाः चिह्नं तुला एव अस्ति।
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
भवान् मम पितुः तुल्यः।
अस्य प्रश्नस्य शेषफलं पञ्च इति।
सीतायाः कर्णे कीलाभ्यां शोभेत
Zone in SanskritBlackness in SanskritTake in SanskritGood in SanskritDescent in SanskritWear in SanskritDatura in SanskritArm in SanskritKilling in SanskritJuicy in SanskritCarrot in SanskritInterstate in SanskritBetter in SanskritSaffron in SanskritGrass in SanskritArm in SanskritFluid in SanskritJaw in Sanskrit300 in SanskritEighteenth in Sanskrit