Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Balarama Sanskrit Meaning

अच्युताग्रजः, कामपालः, कालिन्दीभेदनः, गुप्तवरः, तालाङ्कः, नीलाम्बरः, प्रलम्बघ्नः, बलः, बलदेवः, बलभद्रः, बलरामः, बली, मधुप्रियः, मुसली, रामः, रुक्मिदर्पः, रेवतीरमणः, रौहिणेयः, संकर्षणः, सङ्कर्षणः, संवर्तकः, सीरपाणिः, सुषली, सौनन्दी, हलधरः, हलभृत्, हलायुधः, हली, हालभृत्

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
एकः यादवः यः कृष्णस्य पितृव्यः आसीत्।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
युद्धाय प्रशिक्षितः सशस्त्रसैनिकसमुदायः।
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
कृष्णस्य ज्येष्ठः

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
यमुनायां स्नानकाले अक्रूरेण कृष्णस्य चतुर्भुजरूपस्य दर्शनम् अभवत्।
सर्पाः शून्यागारे वसन्ति।
भारतदेशस्य सेना शत्रुं पराजयत।
सूरदासः कृष्णस्य परमो भक्तः।
बलरामः शेषनागस्य अवतारः अस्ति इति मन्यन्ते।
हिन्दुजनाः शेषनागं