Balcony Sanskrit Meaning
अलिन्दः, तमङ्ग, वितर्दिः, वितर्दिका, वेदिका
Definition
बहिर्द्वारसंलग्नचतुरस्रपटलः।
गृहस्य भित्तेः बहिः आगतः सः भागः यः क्षुद्रस्तम्भश्रेण्या परिसृष्टः अस्ति।
सभागृहस्य उपरितनः अट्टः यः प्रथम-अट्टस्य उपरि केवलं पृष्ठभागे वर्तते।
Example
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम्। यस्याम् अलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि।
ते सन्ध्यासमयस्य कषायं अलिन्दे एव पिबन्ति।
अलिन्दस्य चीटिका न प्राप्ता।
Traducement in SanskritSeldom in SanskritIngenuous in SanskritTimelessness in SanskritJaw in SanskritMortal in SanskritEditor in SanskritCurtain in SanskritStunner in SanskritZodiac in SanskritOnion in SanskritIncurable in SanskritExult in SanskritUnbendable in SanskritMistreatment in SanskritRestricted in SanskritShape Up in SanskritAscend in SanskritTrouncing in SanskritNotice in Sanskrit