Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bald Sanskrit Meaning

अकच, इन्द्रलुप्त, खल्वाट, मुण्ड

Definition

यद् रोचकं नास्ति।
यस्मिन् स्वादो नास्ति।
रसविहीनः।
उत्पातविशेषः सौरमण्डलीय धूमाभा तारका या ग्रहः इव सूर्यं परितः भ्रमति।
यः केशहीनः अभवत्।
यस्य शीर्षं केशरहितम् अस्ति।
यस्य मस्तकस्य केशाः अपगताः।
यः रसिकः नास्ति।
व्याधिविशेषः यस्मिन् केशाः अवगलन्ति।
एकः पौराणिकः ऋषिः।
ऋषिविश

Example

एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
अद्यतनीयं भोजनं अस्वादिष्टम्।
शुष्कं फलं नीरसम् अस्ति।
धूमकेतुः क्वचित् एव दृश्यते।
केचन खल्वाटाः जनाः कृत्रिमान् केशान् उपयुञ्जन्ति।
सः अकचस्य शीर्षे पुनःपुनः आघातं करोति।