Baldhead Sanskrit Meaning
कल्वाटः, खल्वाटः, नन्दीटः, मुण्डः
Definition
यः केशहीनः अभवत्।
यस्य मस्तकस्य केशाः अपगताः।
व्याधिविशेषः यस्मिन् केशाः अवगलन्ति।
Example
केचन खल्वाटाः जनाः कृत्रिमान् केशान् उपयुञ्जन्ति।
क्रीडारङ्गे एकः खल्वाटः सर्वान् अरञ्जयत्।
शीला खल्वाटः इति व्याधिना पीडितः।
Plaintiff in SanskritTired in SanskritIraqi in SanskritRear in SanskritErotic Love in SanskritParented in SanskritComputation in SanskritScripture in SanskritUvula in SanskritUnfamiliarity in SanskritEgg-shaped in SanskritS in SanskritSebaceous in SanskritTummy in SanskritHonorable in SanskritHuman Race in SanskritGenus Datura in SanskritContented in SanskritSlumber in SanskritContrast in Sanskrit