Baldpate Sanskrit Meaning
कल्वाटः, खल्वाटः, नन्दीटः, मुण्डः
Definition
यः केशहीनः अभवत्।
यस्य मस्तकस्य केशाः अपगताः।
व्याधिविशेषः यस्मिन् केशाः अवगलन्ति।
Example
केचन खल्वाटाः जनाः कृत्रिमान् केशान् उपयुञ्जन्ति।
क्रीडारङ्गे एकः खल्वाटः सर्वान् अरञ्जयत्।
शीला खल्वाटः इति व्याधिना पीडितः।
Unripened in SanskritTart in SanskritCurd in SanskritCurcuma Domestica in SanskritGet in SanskritCicer Arietinum in SanskritHeroic in SanskritInsectivorous in SanskritSita in SanskritReturn in SanskritWell-favoured in SanskritCat in SanskritJoyous in SanskritShake in SanskritCoarse in SanskritChild's Play in SanskritSing in SanskritNearby in SanskritBuddha in SanskritVacillate in Sanskrit