Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Baldpate Sanskrit Meaning

कल्वाटः, खल्वाटः, नन्दीटः, मुण्डः

Definition

यः केशहीनः अभवत्।
यस्य मस्तकस्य केशाः अपगताः।
व्याधिविशेषः यस्मिन् केशाः अवगलन्ति।

Example

केचन खल्वाटाः जनाः कृत्रिमान् केशान् उपयुञ्जन्ति।
क्रीडारङ्गे एकः खल्वाटः सर्वान् अरञ्जयत्।
शीला खल्वाटः इति व्याधिना पीडितः।