Ball Sanskrit Meaning
कन्दुकः, गेन्दुकः
Definition
केशानां समूहः।
महायावनालस्य केसराः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
मृदादिभिः विनिर्मितः वर्तुलाकारः पिण्डः।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
शिरस्थानि लोमानि।
अ
Example
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
बालकाः गोलिकाः खेलन्ति।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
दीर्घाः कृष्णवर्णीयाः केशाः शो
Fast in SanskritFreshness in SanskritGratification in SanskritRadish Plant in SanskritPinch in SanskritKnavery in SanskritRajput in SanskritObservance in SanskritCurtainless in SanskritCurvature in SanskritSavour in SanskritScience in SanskritPanthera Leo in SanskritPit in SanskritHeroism in SanskritSchoolma'am in SanskritUntangle in SanskritAt Will in SanskritOutcome in SanskritSilicon Valley in Sanskrit