Ballet Sanskrit Meaning
नृत्यनाटिका
Definition
यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
नृत्यनाटिकाप्रकारः।
नृत्यनाटिकाप्रकारस्य कृते लिखितं गीतम्।
नृत्यगानरूपेण प्रस्तुतं रूपकम्।
Example
सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
अद्य अस्मिन् नाट्यशालायां नृत्यरूपकम् अस्ति।
नृत्यरूपकं रसपूर्णम् आसीत्।
बैले इति एका नृत्यनाटिका अस्ति।
Twain in SanskritLower Rank in SanskritExhaust in SanskritMajor in SanskritPester in SanskritChiropteran in SanskritKudos in SanskritMilitia in SanskritBlue in SanskritTalk in SanskritRadish in SanskritPrevious in SanskritKing Of Beasts in SanskritCompatibility in SanskritCoronation in SanskritMischief in SanskritUnskilled in SanskritNetted in SanskritLady Of Pleasure in SanskritDirectly in Sanskrit