Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ballet Sanskrit Meaning

नृत्यनाटिका

Definition

यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
नृत्यनाटिकाप्रकारः।
नृत्यनाटिकाप्रकारस्य कृते लिखितं गीतम्।
नृत्यगानरूपेण प्रस्तुतं रूपकम्।

Example

सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
अद्य अस्मिन् नाट्यशालायां नृत्यरूपकम् अस्ति।
नृत्यरूपकं रसपूर्णम् आसीत्।
बैले इति एका नृत्यनाटिका अस्ति।