Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Balm Sanskrit Meaning

अञ्जनम्, लेपः, स्नेहः

Definition

सर्पसदृशः मत्स्यः।
यः शामयति।
येन लिप्यते।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
वैदिकः विधिविशेषः यस्मिन् देवताम् उद्दिश्य वैदिकैः मन्त्रैः सह हविः प्रदीयते।
राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।
व्रणलेपनार्थे विनिर्म

Example

धीवरस्य जाले एकः जलव्यालः अपि आगतः।
एषः प्रशामकः अग्निः।
माता मृद्भित्तिकायां मृदादेः लेपेन लिम्पनं करोति।
गान्धीमहोदयस्य हिंसा न सम्मता।
राजा प्रसन्नः भूत्वा बन्दिनं स्वस्य मन्त्रिणं घोषयति।
चिकित्सकः व्रणे लेपम् अनक्ति।
अवलेपेन त्वचि क