Ban Sanskrit Meaning
अपरोधः, उपालम्भः, निषेधः, प्रतिवारितम, प्रतिषेधः, वारणः, सेधः
Definition
लेखने मुद्रणे च यानि चिह्नानि विरामम् सूचयन्ति।
स्थिरस्य अवस्था भावो वा।
कार्यादिप्रतिघातः।
किमपि कार्यं कृतिः वा निषिध्यते।
बन्धनस्य क्रिया भावो वा।
अनुमतेः अभावः।
स्वस्वामित्वस्य निःशेषेण निवृत्तेः क्रिया।
केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।
एकस्मिन्
Example
व्याकरणे विरामचिह्नाङ्कनम् आवश्यकम्।
मोहनः मम कार्यस्य रोधनं करोति ।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्।
अननुज्ञया अहं स्पर्धाया
Fawning in SanskritHouse in SanskritPunk in SanskritFelicity in SanskritHigh Quality in SanskritShooting Iron in SanskritEvil in SanskritTonic in SanskritMarch in SanskritStay in SanskritForgetfulness in SanskritRun Into in SanskritRemarriage in SanskritTitty in SanskritPaint in SanskritBiddy in SanskritInheritor in SanskritPunk in SanskritSunshine in SanskritRichness in Sanskrit