Banana Tree Sanskrit Meaning
अंशुमत्फला, ऊरुस्तम्भा, कदलकः, कदली, काष्ठीला, गुच्छदन्तिका, गुच्छफला, तृणसारा, निःसारा, बालकप्रिया, भानुफला, मोचकः, मोचा, रम्भा, राजेष्टा, रोचकः, लोचकः, वनलक्ष्मीः, वारणवल्लभा, वारणवुषा, वारवुषा, वारवृषा, सकृत्फला, सुकुमारा, सुफला, हस्तिविषाणी
Definition
मिष्टमूलविशेषः-अस्य गुणाः मधुरत्व-किञ्मितिक्तत्व-शीतलादयः।
बीजगुप्तिप्रकारः यः शाकरुपेण खाद्यते।
फलविशेषः तत् फलम् यद् गुरुतरम् मधुरम् तथा च पुष्टम्।
वृक्षविशेषः-सः वृक्षः यस्य पर्णानि दीर्घाणि तथा च फलं गुरुतरं मधुरं पुष्टम् अस्ति।
लताभेदः- सा लता यस्याः बीजगुप्तयः शाकरुपेण खाद्यन्ते।
लघुः क्षुपः यः भे
Example
च्यवनप्राशे यष्टिमधु उपयुज्यते।
तस्मै शिम्बिकायाः शाकं रोचते।
सः कदलीम् अत्ति।
तस्य प्राङ्गणे कदली अस्ति।
अस्मिन् क्षेत्रे कीटकैः शिम्बिकायाः पत्राणि कर्तितानि सन्ति।
तेन उद्याने शतपुष्पा उप्ता।
सालेयात् मद्यस्य उत्पादनं करोति।
कृषकः कृषौ इक्षोः रोपणं करोति।
मात्रा द्व