Banian Tree Sanskrit Meaning
न्यग्रोधः, वटवृक्षः
Definition
धान्य-विशेषः, माषस्य कपोतवर्णीयाक्षयुक्तकृष्णफलानि कुट्टयित्वा आस्फुटीकृत्य च चणकाः भक्ष्यन्ते आयुर्वेदे अस्य गुणविशेषाः स्निग्धत्व-बहुमलकरत्व-शोषणत्व-श्लेष्मकारित्वादयः निर्दिष्टाः झटिति रक्त-पित्त-प्रकोपणत्वम्।
सस्य-विशेषः, यस्य बीजरूपाः कषायाः यावानलाः भोजने उपयुज्यन्ते।
घासविशेषः यः श्वेतः हरीतः च अस्ति।
जलस्य सः
Example
श्रम-सुखवद्भिः नरैः माषाः नित्यं सेवनीयाः इति बहुभिः मन्यते
दूर्वायाः रसं स्वास्थ्यप्रदम्।
पर्वतप्रदेशे पाषाणसिकतादिषु नदी मार्गम् आक्रमति ।/ पाणिनेः न नदी गङ्गा यमुना न नदी स्थली।
बालकः मातुः उदरे अमरेण पोषकतत्वानि प्राप्यते।
यात्रिजनाः न्यग्रोधस्य छायायां श्राम्यन्ति।
नन्दिकेश्वरः शिवस्य द्वारप
Dubious in SanskritTreated in SanskritTry in SanskritButter in SanskritCarrot in SanskritExalt in SanskritPutting To Death in SanskritPalas in SanskritHealthy in SanskritStar in SanskritRoad in SanskritFrog in SanskritBowel Movement in SanskritFly in SanskritGanapati in SanskritRay Of Light in Sanskrit59 in SanskritNicker in SanskritSalah in SanskritBanana in Sanskrit