Bank Sanskrit Meaning
धनागारः, वित्तकोषः, विश्रम्भ्, विश्वस्, समाश्वस्, स्विसवित्तकोषः
Definition
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
ईक्षुप्रकारः यः स्थूलः अस्ति।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
आयतेः अन्तः।
नद्याः जलाशयस्य वा समीपस्थानम्।
शिलायाः तत् चूर्णं यद् वर्षायाः जलात् नदीतटम् आगच्छति तथा च मरुस्थलादिस्थाने दृश्यते।
स्वर्णलोहादयः येन छिद्यते तक्षते वा।
वालुकया युक्ता भूमिः।
तत् स्थानं यत्र धनं न्य
Example
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
अधुना अस्माकं ग्रामे कृषकः कतारा-ईक्षुम् अधिकं वपति।
भवत्याः शाटिकायाः उपान्तं कण्टके लग्नम्।
सः नद्याः तीरे नौकां प्रतीक्षते।
मरुस्थले सिकतायाः गिरयः दृश्यन्ते।
सुवर्णकारः व्रश्चनेन सुवर्णं तक्षति
बालकाः वालुक्यां खेलन्ति।
सः वित्तकोषे दशसहस्त्ररूप्य
Huntsman in SanskritEnlightenment in SanskritLittleness in SanskritDemand in SanskritHimalaya Mountains in SanskritShaft in SanskritLustrous in SanskritRow in SanskritMulberry Fig in SanskritPill in SanskritImpairment in SanskritSilver Screen in SanskritCoach in SanskritKill in SanskritMortgage in SanskritPleasing in SanskritSaffron in SanskritSmoke in SanskritHangman in SanskritTyrannical in Sanskrit