Bank Check Sanskrit Meaning
धनादेशपत्रम्
Definition
पत्रस्य सः अंशः यस्मिन् कस्यापि धनागारस्य नाम्नि सङ्केतितं भवति यत् विशिष्टजनाय अस्माकं गणनायाः तावत् धनं दीयताम्।
अन्यस्मिन् स्थाने निवासिने मनुष्याय पत्रालयात् प्रेष्यमाणस्य धनप्रत्यर्पणस्य लिखितः आदेशः।
निर्दिष्टाय मनुष्याय धनं दातुं वित्तकोशे दत्तः लिखितः आदेशः।
धनदानस्य आदेशः।
Example
सीमा धनादेशपत्रम् उद्धर्रतुं धनागारं गता।
प्रत्येकस्मिन् मासे रामः एकसहस्त्ररूप्यकस्य धनप्रेषं प्रेषयति।
अहं काले धनादेशं प्राप्तवान्।
सः पितु धनादेशः अन्यथाकर्तुं न शक्नोति।
Light in SanskritReduce in SanskritInaudible in SanskritColonised in SanskritDew Worm in SanskritIn Question in SanskritReverse in SanskritTouch On in SanskritDrunkenness in SanskritNectar in SanskritHoliday in SanskritGeographic in SanskritWintertime in SanskritSarasvati in SanskritIraqi in SanskritVaunt in SanskritHomeowner in SanskritUpstart in SanskritBaby in SanskritSopping in Sanskrit