Banking Sanskrit Meaning
अधिकोषणम्
Definition
ऋणत्वेन यद् धनं दत्तम् तस्मात् अथवा यद् धनं वित्तकोषे निहितम् अस्ति तस्मात् धनार्घत्वेन पर्यायशः प्राप्यमाणा निश्चितः धनराशिः।
धनव्यवहारस्य उद्योगः।
वित्तकोषस्य कार्यम्।
Example
श्यामः वृद्धिं निश्चित्य एव ऋणं यच्छति।
वंशपरम्परया रामदीनस्य परिवारः अधिकोषणम् एव करोति।
नैके धनिकाः इदानीम् अधिकोषणं कुर्वन्ति।
Precious Coral in SanskritArtistic in SanskritOcean in SanskritGrooming in SanskritRex in SanskritCascade in SanskritGroom in SanskritWidow Woman in SanskritInsult in SanskritKeep in SanskritDonation in SanskritMusic in SanskritStatement in SanskritTake Off in SanskritTake Fire in SanskritTyrannical in SanskritAss in SanskritOverweight in SanskritTurn On in SanskritHomeless in Sanskrit