Banknote Sanskrit Meaning
मुद्रापत्रम्
Definition
शासनेन अधिकृतं धनस्य कर्गजपत्रम् यत् क्रयविक्रयविनिमयसाधनम् ।
कर्गजस्य मुद्रा।
लिखित्वा स्थापितं पत्रं येन स्मारणस्य कृते सहायता भवेत्।
स्मरणार्थं संक्षिप्तरूपेण लिखितः विषयः ।
Example
सः शतरूप्यकाणां धनपत्रं दर्शयति ।
सर्वेषु देशेषु कर्गजमुद्रा प्रचलति।
स्मारणपत्रं प्रशीतके अवश्यम् आसञ्जयतु।
स्वपुस्तके तेन स्थाने स्थाने टिप्पणीम् अलिखत् ।
Peanut in SanskritHead in SanskritRenovation in SanskritGo Back in SanskritStone in SanskritDelicious in SanskritPromote in SanskritCouncil in SanskritDegeneracy in SanskritDaydreaming in SanskritUtile in SanskritPainter in SanskritTactical Manoeuvre in SanskritWorry in SanskritStreaming in SanskritExpel in SanskritBlue in SanskritGranary in SanskritMistake in SanskritJobless in Sanskrit