Banned Sanskrit Meaning
निषिद्ध
Definition
यस्य निषेधः कृतः।
अनृजुप्रकृतेः भावः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
यः साधुः नास्ति।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
Example
भवान् किमर्थं निषिद्धं कर्म करोति।
कापट्येन प्राप्तं धनं न स्थिरम्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
Quail in SanskritDegraded in SanskritFundament in SanskritAntipathy in SanskritPillar in SanskritFelo-de-se in SanskritChat in SanskritDust Devil in SanskritCardamum in SanskritEggplant in SanskritTurn Down in SanskritLicense in SanskritBlue in SanskritService in SanskritDestruction in SanskritOral Fissure in SanskritTurmeric in SanskritGenus Lotus in SanskritAcknowledge in SanskritPlentiful in Sanskrit