Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Banned Sanskrit Meaning

निषिद्ध

Definition

यस्य निषेधः कृतः।
अनृजुप्रकृतेः भावः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
यः साधुः नास्ति।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।

Example

भवान् किमर्थं निषिद्धं कर्म करोति।
कापट्येन प्राप्तं धनं न स्थिरम्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।