Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Banner Sanskrit Meaning

ललामम्, वस्त्रफलकम्, वैजयन्ती

Definition

दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।
एकं दीर्घं वस्त्रं कर्गजं वा यस्मिन् किमपि चिह्नम् अलङ्करणं सन्देशः वा लिखितः भवति।

Example

अधिकारी लिपिकं महत्त्वपूर्णे कर्गजे पताकां स्थापयितुं कथयति।
वस्त्रफलकस्य निर्माणं प्राचीना कला वर्तते।