Banner Sanskrit Meaning
ललामम्, वस्त्रफलकम्, वैजयन्ती
Definition
दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।
एकं दीर्घं वस्त्रं कर्गजं वा यस्मिन् किमपि चिह्नम् अलङ्करणं सन्देशः वा लिखितः भवति।
Example
अधिकारी लिपिकं महत्त्वपूर्णे कर्गजे पताकां स्थापयितुं कथयति।
वस्त्रफलकस्य निर्माणं प्राचीना कला वर्तते।
Panjabi in SanskritPet in SanskritThree Times in SanskritSorrowfulness in SanskritJoyous in SanskritClepsydra in SanskritFivesome in SanskritSaffron in SanskritProcuress in SanskritGreed in SanskritNutritive in SanskritNonetheless in SanskritDispossessed in SanskritMale Horse in SanskritGreenish in SanskritHonest in SanskritGood in SanskritSound in SanskritCarrot in SanskritValues in Sanskrit