Banquet Sanskrit Meaning
संभोजनम्, संभोजय, सम्भोजनम्, सम्भोजय
Definition
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
कस्यापि विशेषस्य कार्यादेः पूर्त्यर्थे सम्मिलिताः जनाः।
तत् दलं यत् राजनीत्या सम्बन्धितम् अस्ति।
नैकानां जनानाम् एकत्र मिलित्वा भोजनस्य क्रिया।
मालवादेशस्य राजा यः ख्यातः संस्कृतकविः आसीत्।
कस्मिञ्चित् शुभावसरे सर्वैः सह भोजनस्य क्रिया।
भूर्जवृक्षस्य पत्रम्
भ
Example
अस्माकं नगरे चित्रकूटस्थ रामलीलायाः समूहः आगतः।
भारते नैकानि राजनैतिकदलानि सन्ति।
अद्य रामस्य गृहे सम्भोजनं वर्तते।
राजा भोजः कवीनां सत्कारम् अकरोत्।
अद्य तेन स्वगृहे सर्वेपि संभोजनं कर्तुम् आमन्त्रिताः।
पण्डितः भूर्जे तारकमन्त्रं लिखति। / ""भूर्जगतोक्षरविन्यासः [कु1.7]
अन्नदानसमये
Painful in SanskritMaternity in SanskritSpring in SanskritSiss in SanskritChemical in SanskritTiredness in SanskritJoyful in SanskritMusic in SanskritMoonshine in SanskritDemented in SanskritDialect in SanskritColoured in SanskritShiver in SanskritUnclean in SanskritExam Paper in SanskritSopping in SanskritTerminate in SanskritAmalgamated in SanskritBluster in SanskritKilling in Sanskrit