Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bar Sanskrit Meaning

मदिरालयः, मद्यशाला, मधुशाला, सुरागारः

Definition

कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
धात्वादिभिः विनिर्मितः यष्टिः।
यद् कार्यं विहन्यते।
कार्यादिप्रतिघातः।
योग्यायोग्यपरिक्षणार्थे शासननिर्मितं विचारस्थानम्।
यत्र जनाः सुरां क्रीत्वा पिबन्ति।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
व्याधिविप

Example

तेन हस्तेन शलाका वक्रीकृता।
अस्मिन् कार्ये विघ्नं न आगच्छेत् अतः विघ्नविनायकं पूजयामि।
मोहनः मम कार्यस्य रोधनं करोति ।
भ्राता धर्मसभाम् अगच्छत्।
श्यामायाः पतिः प्रतिदिनं मदिरालये सुरापानार्थे गच्छति।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्