Barb Sanskrit Meaning
वाक्ताडनम्
Definition
दोषारोपणम्।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
किमपि ग्रहणार्थे लम्बनार्थे वा लोहादीनां वक्रीकृतः दण्डः।
उपहासार्थम् उपयुज्यमाना उक्तिः।
न अभिनिवर्त्य दर्शनम्।
मत्स्यबन्धनार्थे पाशः।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
केषाञ्चन वस्तूनां क्षेपणक्रिया।
वातरोगविशेषः।
Example
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
तेन पतितानि वस्त्राणि अङ्कुशेन उद्धार्यन्ते।
सः पुनःपुनः वाक्ताडनं करोति।
सः मां कटाक्षेण पश्यति।
मत्स्यं बद्धुं मोहनेन पलावे प्रलोभनं स्थापितम्।
अस्माभिः कस्यापि
Pb in SanskritHook in SanskritWild in SanskritBore in SanskritNor'-east in SanskritShoes in SanskritForeigner in SanskritComplaint in SanskritInstantaneously in SanskritMilitia in SanskritOpprobrium in SanskritRooster in SanskritDumbstricken in SanskritWasting in SanskritExcess in SanskritHero in SanskritInscribed in SanskritModus Operandi in SanskritDisablement in SanskritHimalaya Mountains in Sanskrit