Barber Sanskrit Meaning
अन्तावसायी, क्षुरी, दिवाकीर्ति, नापितः, मुण्डी
Definition
पक्षिविशेषः यः निशायाम् अटति।
यः हिसां करोति।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
श्मशाने कार्यरतस्य जातेः सदस्यः यः वेत्रस्य पात्रादीनि अपि निर्माति।
हरिद्रायाः जातेः क्षुपः।
जातिविशेषः- यः मुण्डनादिकार्याणि करोति।
Example
उलूकः निशाचरः अस्ति।
अद्य मानवः हिंस्रः अभवत्।
मातङ्गः समाजस्य अभिन्नम् अङ्गम् अस्ति।
पृथुपलाशिका भेषजरुपेण उपयुज्यते।
रामः मुण्डनार्थे नापितस्य आलयं गतः।
मुण्डकोपनिषद् अथर्ववेदस्य भागः।
Auditor in SanskritAccessory in SanskritDestitute in SanskritHeartsease in SanskritMale Horse in SanskritAccumulate in SanskritMushroom in SanskritSpeech Communication in SanskritPacify in SanskritTimelessness in SanskritLocative Role in SanskritListening in SanskritEbony in SanskritShangri-la in SanskritScathe in SanskritArrive At in SanskritIn A Flash in SanskritDependant in SanskritClose in SanskritRun in Sanskrit