Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bare Sanskrit Meaning

अनम्बर, अनलङ्कृत, अवस्त्र, अविभूषित, आशावासस्, उद्घाटिताङ्ग, काकरुक, कीश, दिगम्बर, दिग्वासस्, नग्न, निर्वस्त्र, वनस्पतिहीन, विवस्त्र, शस्यहीन

Definition

स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यद् आवृत्तः नास्ति।
यत्र वनस्पतयः न सन्ति।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यः अलङ्कृतः नास्ति।
यः पापं करोति।
लज्जारहितः।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
पत्रैः विहीनः।

Example

सः स्वविचारान् अभिव्यनक्ति।
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य