Bargain Sanskrit Meaning
क्रयपत्रम्, पणः, विपणः
Definition
क्रयविक्रयनियमः।
क्रयविक्रयार्थे प्रदत्तं धनम्।
दानस्य स्वीकरणस्य च क्रिया।
येषां वस्तूनां क्रय-विक्रयणं क्रियते।
कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगितायाः आधारेण देयं धनम्।
मानदण्डस्य आधारेण कृतं वस्त्वादीनां माहात्म्यम्।
तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्प
Example
पणाद् विना किमपि न क्रेतव्यम्।
कियत् मूल्यम् अस्य शकटस्य।
मित्रेषु परस्परेषु पणनं स्वाभाविकम् अस्ति।
सः पण्यं क्रेतुं गतः।
रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।
तस्मै व्यवहारः न अरोचत।
Black Pepper in SanskritContentment in SanskritMirthfully in SanskritCastor-oil Plant in SanskritCollect in SanskritTrade Good in SanskritLooting in SanskritBlockage in SanskritDetain in SanskritSoaked in SanskritGasconade in SanskritClearness in SanskritResort in SanskritDummy in SanskritPerforming in SanskritSharpness in SanskritUnquestioning in SanskritToothsome in SanskritInsult in SanskritUnclearness in Sanskrit