Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bargain Sanskrit Meaning

क्रयपत्रम्, पणः, विपणः

Definition

क्रयविक्रयनियमः।
क्रयविक्रयार्थे प्रदत्तं धनम्।
दानस्य स्वीकरणस्य च क्रिया।
येषां वस्तूनां क्रय-विक्रयणं क्रियते।
कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगितायाः आधारेण देयं धनम्।
मानदण्डस्य आधारेण कृतं वस्त्वादीनां माहात्म्यम्।
तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्प

Example

पणाद् विना किमपि न क्रेतव्यम्।
कियत् मूल्यम् अस्य शकटस्य।
मित्रेषु परस्परेषु पणनं स्वाभाविकम् अस्ति।
सः पण्यं क्रेतुं गतः।
रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।
तस्मै व्यवहारः न अरोचत।