Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bark Sanskrit Meaning

छल्ली, त्वक्, त्वचम्, बुक्क्, भष्, रै, वल्कम्, वल्कलः, वल्कलम्, शल्कम्, शल्कलम्

Definition

फलादीनाम् आवरणम्।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
मनोधर्मविशेषः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
सः प्राणी यः उभयचरः तथा च यः वर्षाऋतौ जलाशयस्य समीपे दृश्यते।
फलप्रकारः यस्मात् सूपं शाकं वा पाचयति।
लताप्रकारः यस्याः फलात् सूपं शाकं वा पाचयति।
कस्य अपि वस्तुनः क

Example

गौः कदलीफलस्य त्वचम् अत्ति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
वर्षाऋतौ नैके मण्डूकाः स्थाने-स्थाने प्लवन्ते।
कतिपयाय जनाय कर्कारोः शाकं रोचते।
कर्षके