Barley Sanskrit Meaning
अक्षतः, कञ्चुकी, तीक्ष्णशूकः, तुरगप्रियः, दिव्यः, धान्यराजः, पवित्रधान्यम्, प्रवेटः, महेष्टः, मेध्यः, यवः, यवकः, शक्तुः, शितशूकः
Definition
मान्यानां जन्मदिनम्।
धर्मेण शुद्धः।
पशुविशेषः, यः अप्रशस्तः, खरतुल्यनादः, प्रदीप्तपुच्छः कुनखः विवर्णः निकृत्तकर्णः द्विपमस्तकश्च।
घासविशेषः यः श्वेतः हरीतः च अस्ति।
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
यवसदृशः क्षुपविशेषः।
यवसदृशः धानविशेषः।
विजयादशम्यां ब्राह्मणेन आशीर्वादरूपेण दत्तः अङ्
Example
आक्टोबरमासस्य द्वितीये दिने गान्धीमहोदयस्य जन्मतिथिः अस्ति।
काशी इति पवित्रं स्थानम् अस्ति।
अजः पर्वतं गच्छति।
दूर्वायाः रसं स्वास्थ्यप्रदम्।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
गौः लकुचस्य क्षेत्रे चरति।
सः प्रतिद
Eden in SanskritSticker in SanskritSenior Citizen in SanskritListening in SanskritField in SanskritSex Activity in SanskritTwitter in SanskritBrowbeat in SanskritGood in SanskritPowderise in SanskritEmaciated in SanskritTeat in SanskritStove in SanskritCrumple in SanskritSnow in Sanskrit60 Minutes in SanskritCreative Person in SanskritPaper Bag in SanskritShovel in SanskritBeat in Sanskrit