Barometer Sanskrit Meaning
आकाशतोलनयन्त्रम्, वायुवेगमापकम्
Definition
तद् निश्चितं मानं यस्य अनुसरेण कस्यापि योग्यताश्रेष्ठतादयः अनुमन्यन्ते।
तापमापकवत् किन्तु ततः किञ्चित् बृहत् यन्त्रं येन वायोः भारः मीयते।
Example
भारते शिक्षणस्य मानदण्डः वर्धते।
आकाशतोलनयन्त्रे जलस्य वायोः पारदस्य वा उपयोगः भवति।
Consummate in SanskritClear in SanskritFlying Field in SanskritBosom in SanskritClimb On in SanskritBring Out in SanskritPorter in SanskritBarroom in SanskritCut in SanskritEleventh in SanskritOintment in SanskritWeapon in SanskritOrganisation in SanskritRub in SanskritNature in SanskritGreen in SanskritAuthoritarian in SanskritMeasure in SanskritBeam in SanskritRhus Radicans in Sanskrit