Barren Sanskrit Meaning
अकृष्यः, अकृष्यम्, अकृष्या, अफलः, अफलम्, अफला, निष्फलः, निष्फलम्, निष्फला, रहित, वनस्पतिहीन, विहीन, शस्यहीन, शुष्कः, शुष्कम्, शुष्का, शून्य
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
यत्र वनस्पतयः न सन्ति।
यस्य नाशः जातः।
चरमसंस्कारः।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् पूरा बभूव।
यः गतप्राणः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य अन्तर्भागे किमपि नास्ति।
सा भूमिः या क्रष्टुम् अयोग्या।
यस्य त्यागः क
Example
पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
निर्धनः कष्टेन धनवान् अपि भवति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
बहुदिनपर्यन्
Bean Plant in SanskritImpossibleness in SanskritSurgery in SanskritPiper Nigrum in SanskritConflagrate in SanskritAxiom in SanskritThieving in SanskritOperating Room in SanskritAditi in SanskritBurly in SanskritStableboy in SanskritAu Naturel in SanskritDegraded in SanskritLuscious in SanskritEnsnare in SanskritConsidered in SanskritPinion in SanskritDeliver in SanskritHelmsman in SanskritLine Drawing in Sanskrit