Barroom Sanskrit Meaning
मदिरालयः, मद्यशाला, मधुशाला, सुरागारः
Definition
यत्र जनाः सुरां क्रीत्वा पिबन्ति।
यत्र मद्यं निर्मीयते विक्रीयते च।
नैकैः जनैः सह मद्यपानम्।
Example
श्यामायाः पतिः प्रतिदिनं मदिरालये सुरापानार्थे गच्छति।
रामः मद्यशालायां कार्यं करोति।
मदिरालये आपानं सर्वदा दृश्यते एव।
Goblet in SanskritDesirous in SanskritDisorganised in SanskritHeartbreaking in SanskritCyberspace in SanskritBald-headed in SanskritCognition in SanskritPurify in SanskritWolf in SanskritMark in SanskritDoggedness in SanskritRib in SanskritGreen in SanskritTurf Out in SanskritSheet in SanskritRow in SanskritNonreader in SanskritMysore in SanskritFatigue in SanskritRedevelopment in Sanskrit