Base Sanskrit Meaning
अधोभागः, अल्-कायदा, अल्-कायदा-सङ्घटना, आधारः, आधिः, आलम्बनम्, उपष्टम्भः, उपान्तः, क्षारः, क्षारकः, तलम्, धातुः, मूलम्, योगवाही, वर्त्म
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कार्यादिषु प्रथमकृतिः।
सा धरा या जलरहिता अस्ति।
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
गृहे मङ्गलकर्मार्थं शय्यार्थं वा निर्मितवे
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
सुवर्णं महार्हः धातुः अस्ति।
अस्य वृक्षस्य नालः कृशः अस
Quarry in SanskritImmix in SanskritShaft in SanskritSurrounded in SanskritSpew in SanskritConglomerate in SanskritEverest in SanskritOpponent in SanskritHot in SanskritRage in SanskritRefuge in SanskritComplete in SanskritSky in SanskritKill in SanskritSparge in SanskritFate in SanskritProudly in SanskritSynodic Month in SanskritTelling in SanskritTrampled in Sanskrit