Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Base Sanskrit Meaning

अधोभागः, अल्-कायदा, अल्-कायदा-सङ्घटना, आधारः, आधिः, आलम्बनम्, उपष्टम्भः, उपान्तः, क्षारः, क्षारकः, तलम्, धातुः, मूलम्, योगवाही, वर्त्म

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
कार्यादिषु प्रथमकृतिः।
सा धरा या जलरहिता अस्ति।
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
गृहे मङ्गलकर्मार्थं शय्यार्थं वा निर्मितवे

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
सुवर्णं महार्हः धातुः अस्ति।
अस्य वृक्षस्य नालः कृशः अस