Bashful Sanskrit Meaning
अनूढमान, अपत्रपिष्णु, लज्जालु, लज्जावत्, लज्जाशील, व्रीडित, सव्यपत्रप, सव्रीड, ह्रीण, ह्रीमत्, ह्लीक
Definition
यः स्वभावतः लज्जावान् अस्ति।
यः नमनशीलः।
लज्जाव्यापाराश्रयः।
यः नीत्या व्यवहारं करोति।
त्रपा इति शीलं यस्य।
यस्य संकोचनम् इति शीलम् अस्ति।
Example
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
हनुमान् विनम्रेण भावेन नतः।
सः स्वस्य कार्येण लज्जितः अस्ति।
विनीतः युधिष्ठिरः सम्मानार्हः अस्ति।
मोहनः अतीव अपत्रपिष्णुः अस्ति।
अस्माकं त्वक् संकोचनशीला वर्तते।
Wary in SanskritReceived in SanskritString in SanskritLazy in SanskritFirm in SanskritCult in SanskritField in SanskritSteerer in SanskritAcculturation in SanskritRadish in SanskritTwenty-four Hour Period in SanskritColouring in SanskritHuman in SanskritDisorganized in SanskritPummelo in SanskritLaunch in SanskritSodden in SanskritGet Back in SanskritArtless in SanskritProvoke in Sanskrit