Basil Sanskrit Meaning
अपेतराक्षसी, अमृता, अर्ज्जकः, कठिञ्जरः, कायस्था, कुठेरकः, गौरी, जम्भीरः, तीव्रा, तुलसी, तुलसीदलम्, तुलसीपत्रम्, त्रिदशमञ्जरी, पत्रपुष्पा, पर्णासः, पावनी, पुण्या, प्रस्थपुष्पः, फणिझकः, बहुपत्री, भूतघ्नी, भूतपत्री, मञ्जरी, मरुवकः, माधवी, विष्णुवल्लभा, वृन्दा, वैष्णवी, श्यामा, समीरणः, सुभगा, सुरदुन्दुभिः, सुरभिः, सुरसा, सुरेज्या, हरिप्रिया
Definition
समुद्रस्थशुक्तेः उदरे उद्भवः ओजयुक्तः रत्नविशेषः।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
क्षुपविशेषः अस्य गुणाः अम्लत्व-कषायत्व-शीतत्वादयः।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्त
Example
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
मोहनस्य प्राङ्गणे वंशाः सन्ति।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्