Basin Sanskrit Meaning
कपालः, कपालकः, कर्परः, कुण्डः, कुण्डी, पात्रकम्, पात्रम्, पात्रिका
Definition
तत् स्थानं यत्र जलं सम्भृतं वर्तते
जलस्य आधारः।
यः श्रुतिम्पन्नः।
मृदादिभिः विनिर्मितं तत् पात्रं यस्मिन् पशुभ्यः अन्नजलादीन् यच्छन्ति।
पात्रविशेषः उत्तानभाण्डम्।
कण्ठे स्थिता सा नलिका यस्मात् अन्नस्य अधोगमनं भवति ध्वनिः च आगच्छति।
पर्वतद्वयमध्यभूमिः।
जिह्वायाः अन्ते गले वर्तमानः मांसपिण्डः ।
कषायादिपानार्थम् उप
Example
ह्रदे कमलानि विलसन्ति।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
रामः वृषभेभ्यः द्रोणिकायाम् अन्नजलादीन् यच्छति।
माला भाजने तण्डुलानि पाचयति।
समुद्रमन्थने प्राप्तस्य विषस्य पानेन भगवान् शिवस्य कण्ठः नीलः अभवत्।
द्रोण्यां नैकाः वनस्पतयः सन्ति।
गलशुण्डिकायाः व
Lover in SanskritDisputed in SanskritRay Of Light in SanskritNarrative in SanskritRetiring in SanskritCowardly in SanskritAtheism in SanskritDelineation in SanskritInvective in SanskritScenery in SanskritLaxative in SanskritPeace Of Mind in SanskritReasoned in SanskritShort in SanskritApprehension in SanskritOrnamentation in SanskritMercury in SanskritDeceiver in SanskritEver in SanskritExpiry in Sanskrit