Basket Sanskrit Meaning
कण्डोलः, करण्डः, डलकम्, डल्लकः, पिटकः, पेटकः, पेटा, मञ्जूषा
Definition
वंशवेत्रादिमयसमुद्गकः।
बृहती स्थाली यस्याम् मिष्टान्नविक्रेता मिष्टान्नं स्थापयित्वा विक्रीणाति।
मुञ्जादिभिः निर्मितः पात्रविशेषः।
Example
सः शिरसि पिटकम् आधृत्य शाकान् विक्रीणाति।
मिष्टान्नविक्रेता शरावे मिष्टान्नं गृहीत्वा ग्रामे ग्रामे गच्छति।
मुञ्जकुलाये फलानि स्थापितानि।
Watchful in SanskritBaldy in SanskritSporting Lady in SanskritHard Drink in SanskritRaise in SanskritAtomic Number 16 in SanskritEventide in SanskritMosquito in SanskritMumbai in SanskritVenial in SanskritVolunteer in SanskritFlax in SanskritDisorder in SanskritHabituation in SanskritResponsibleness in SanskritWasteland in SanskritNit in SanskritAsinine in SanskritCurry in SanskritDangerous in Sanskrit