Bastard Sanskrit Meaning
प्रसृतजः
Definition
कल्पनोद्भवः।
यः असत्यं वदति।
यत् सत्यं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यद् शुद्धं नास्ति।
यस्य संकल्पः दुष्टः।
यत् शुद्धं न वर्तते।
यः भिन्नवर्णीयाभ्यां भिन्नजातीयाभ्यां वा पितृभ्यां जातः।
यः दुर्गुणयुक्तः अस्ति।
विवाहेतरसम्बन्धात् जातः।
अवैधरीत्या उत्पन्नम् अपत्यम्।
यस्य
Example
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
एतद् घृतम् अशुद्धम् अस्ति।
जाल्मः अन्यस्य हितं न पश्यति।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
वेश्या संकरजं बालकम् अजीजनत्।
दुर्गुणिनः पुरुषात् परिह
Daubing in SanskritPurify in SanskritComplete in SanskritRelevance in SanskritIncident in SanskritTime And Time Again in SanskritArsehole in SanskritSquarely in SanskritAffront in SanskritPrank in SanskritVoluptuous in SanskritCedrus Deodara in SanskritChandi in SanskritHunting in SanskritPluck in SanskritCarry in SanskritDread in SanskritAnger in SanskritShammer in SanskritFroth in Sanskrit