Batch Sanskrit Meaning
चयः, धृषुः, प्रकरः, राशिः, संहतिः
Definition
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
पर्वतस्य शिरोऽग्रम्।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
अवयवविशेषः सः कठोरः अवयवः यः खुरयुक्तानां पशूनां मस्तिष्के वर्तते।
कार्य
Example
मम राशिः कन्या ।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
वित्तागारात् कियान् धनराशिः प्राप्तः।
वृषभस्य शृङ्गम् अभिदत्।
सीमायाः विवाहस्य सन्धानं क्रियते।
सः वेदिकायाम् उपविशति।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
कृषिमन्त्रालयेण कृष्य
Lulu in SanskritLazy in SanskritEnticement in SanskritHyaena in SanskritLeech in SanskritFlavour in SanskritExtrovert in SanskritDisapproved in SanskritIntroverted in SanskritDriblet in SanskritSpud in SanskritBreeding in SanskritResearch in SanskritLion in SanskritGas in SanskritExotic in SanskritInvincible in SanskritExpert in SanskritAffected in SanskritBehaviour in Sanskrit