Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bath Sanskrit Meaning

स्नानकक्षम्, स्नानगृहम्

Definition

मलापकर्षार्थे तथा च शैत्यार्थे शरीरस्य जलेन शुद्धीकरणम्।
स्नानार्थं गृहम्।
शरीरशुद्ध्यर्थं जले विगाहनानुकूलः व्यापारः।

पर्वनिमित्तं स्नानम्।
भारतस्य कश्मीरे वर्तमानं नगरम्।
हिमाचल प्रदेश-प्रान्ते एका नगरी
हिमाचलप्रदेशे वर्तमानं नगरम्।
हिमाचलप्रान्ते वर्तमानम् एकं नगरम्।
हिमाचलप्रदेशे

Example

सन्तः स्नानाद् अनन्तरं देवतापूजनं कुर्वन्ति।
सः स्नानगृहे अर्धहोरापर्यन्तं स्नानं करोति।
सः शीतजलेन स्नाति।

मकरसङ्क्रान्ति इत्यस्मिन् दिने पर्वस्नानं क्रियते।
सिरमौरामण्डलस्य मुख्यालयः सिरमौरनगरे वर्तते।
स्नानेन रोगाणुः नश्यति।