Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bathe Sanskrit Meaning

स्ना

Definition

मलापकर्षार्थे तथा च शैत्यार्थे शरीरस्य जलेन शुद्धीकरणम्।
जलस्य प्रस्तरे मज्जनाभावे प्लवनानुकूलः व्यापारः।
जले हस्तपादविचलनेन शरीरस्य तरणानुकूलः व्यापारः।
प्लवनस्य क्रिया।
जले हस्तपादविचालनस्य क्रिया।
जलेन क्लिदित्वा आतपे उपविश्य वा शरीरस्य निर्मलीकरणम्।

Example

सन्तः स्नानाद् अनन्तरं देवतापूजनं कुर्वन्ति।
तडागे एकः शवः प्लवते।
रामः नदीम् उत्तरति।
सातत्येन तरणेन सः श्रान्तः।
स्नानेन रोगाणुः नश्यति।