Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Battalion Sanskrit Meaning

युथः, यूथम् (प्राचीनभाषायाम् एव)

Definition

वृक्षाङ्गविशेषः।
यद् विरलं नास्ति।
कार्यारम्भात् प्राक् कृतं कर्म।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
यः सेवते।
कार्यस्य प्राक् कृतं प्रबन्धम्।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
शत्रुतावशाद् अन्यराज्यैः सह सशस

Example

मृगः निबिडे वने गतः।
सीमायाः विवाहस्य सन्धानं क्रियते।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
कृषिमन्त्रालयेण कृष्योत्सवस्य अनुसंधानम् कृतम्।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः