Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Battle Sanskrit Meaning

अतियत्नः, तीव्रयत्नः, महायत्नः, विचेष्टितम्

Definition

यत्र सर्वे प्राणिनः वसन्ति।
तुल्यबलेभ्यः सह विरोधजन्यः विग्रहात्मकः वाग्युद्धानुकूलः व्यापारः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
लोहादिषु उद्भूतं तद् कृष्णम् आवरणं यद् वातेन तथा च आर्द्रतायाः प्रभावेन उत्पद्यते।
जलकषायादीनां स्थापनार्थे उपयुक्तं

Example

अस्मिन् संसारे मृत्युः शाश्वतः।
श्यामः सर्वेषां समक्षं मया सह अकलहायत अतः अहं तं क्षन्तुम् असमर्थः अस्मि।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
लोहे किट्टम् आगतम्।
सा करकात् चषके कषायम् आसिञ्चति।
मह